Śrīkoṣa
Chapter 9

Verse 9.38

पूर्वविद्धायुतायांच अष्टम्यां संयमीश्वराः।
सौम्यवासरयोगेन कुर्यादेतन्महोत्सवं।। 38