Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 9
Verse 9.39
Previous
Next
Original
श्रीकृष्णजन्मोत्सवं अर्धरात्रावेनकर्तव्यं एतदुत्सव विषेष निरूपणं
कृष्ण जन्मोत्सवंचैवं प्रत्यब्दंच समाचरेत्।
अर्ध रात्रौतु सर्वेपि कुर्यादेतन्महोत्सव।। 39
Previous Verse
Next Verse