Śrīkoṣa
Chapter 9

Verse 9.39

श्रीकृष्णजन्मोत्सवं अर्धरात्रावेनकर्तव्यं एतदुत्सव विषेष निरूपणं
कृष्ण जन्मोत्सवंचैवं प्रत्यब्दंच समाचरेत्।
अर्ध रात्रौतु सर्वेपि कुर्यादेतन्महोत्सव।। 39