Śrīkoṣa
Chapter 9

Verse 9.41

चरमार्ध प्रदाताच तस्मात्तस्य(जगत्पतेः जन्मोत्सवंतु सर्वैश्चवैष्णवैः कार्यमुत्तमं)तुजन्मनि।
सर्वैश्च वैष्णवैर्लोके कार्यमे तन्महोत्सवं।। 41