Śrīkoṣa
Chapter 9

Verse 9.48

यधाविभवविस्तारैः कुर्यादे तन्महोत्सवं।
श्रीकृष्ण लीलानटनैः तस्यसंकीर्तनै (स्सह)स्तधा।। 48