Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 9
Verse 9.61
Previous
Next
Original
विजयदशमी
इषस्य दशमीं शुक्लां विजयांतां विदुर्बुधाः।
तस्मिन्नेव (महाविष्णोः) तुदेवस्य विजयोत्सवमाचरेत्।। 61
Previous Verse
Next Verse