Śrīkoṣa
Chapter 9

Verse 9.72

वृश्चिकस्धेदिनकरे कार्तिकेमासिवैबुधाः।
पौर्णमास्यांकृत्तिकासु सायंकालेश्रियःपते।। 72