Śrīkoṣa
Chapter 9

Verse 9.77

चतुर्दशीविद्धयातु पौर्णमीनंयुतायदि।
तदातुप्रतिपद्यांवै कार्यमेतन्महोत्सवं।। 77