Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 10
Verse 10.16
Previous
Next
Original
तंनिशम्य रमानाधः करुणा सागरोहरिः।
इत्येवमवदद्वा चं गंभीरं सफलं महत्।। 16
Previous Verse
Next Verse