Śrīkoṣa
Chapter 10

Verse 10.16

तंनिशम्य रमानाधः करुणा सागरोहरिः।
इत्येवमवदद्वा चं गंभीरं सफलं महत्।। 16