Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 10
Verse 10.36
Previous
Next
Original
श्रार्थविसर्जनं
पितृश्रार्थादिकंचैव प्राप्तंचेत्तद्दिने द्विजाः।
एकादश्यां नकुर्वीत द्वादश्या मेवकारयेत्।। 36
Previous Verse
Next Verse