Śrīkoṣa
Chapter 10

Verse 10.39

कालक्षेपं यधाशक्ति कुर्याद्रात्रौ मुनीश्वराः।
एकादश्यांतुलशीदलच्चेदनेदोष प्राप्तिः
एकादश्यांतु तुलसी दलच्छेदं(मुनीश्वराः)तु भूतले।। 39