Śrīkoṣa
Chapter 10

Verse 10.44

एकादश्याः फलंसर्वं हरतेनात्र संशयः।
तस्मादेव हिद्वादश्यां मध्या (ह्ण)ह्णे शयनंतधा।। 44