Śrīkoṣa
Chapter 10

Verse 10.45

एकादशी व्रतफल निरूपणं एकादशी व्रतावरणयोग्यकाल निर्णयः
रात्रौतु भोजनंचैव वर्जयेन्मुनि पुंगवाः।
यस्तुकुर्याद्व्रतंचैदं सर्वंशास्त्र विधानतः।। 45