Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 10
Verse 10.45
Previous
Next
Original
एकादशी व्रतफल निरूपणं एकादशी व्रतावरणयोग्यकाल निर्णयः
रात्रौतु भोजनंचैव वर्जयेन्मुनि पुंगवाः।
यस्तुकुर्याद्व्रतंचैदं सर्वंशास्त्र विधानतः।। 45
Previous Verse
Next Verse