Śrīkoṣa
Chapter 2

Verse 2.51

मठमेकंतुनिर्माय दातव्यंकर्त्रुरिच्छया
मठस्यसांप्रदायेन मुख्यशिष्यो भवेद्गुरुः।। 51