Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 10
Verse 10.58
Previous
Next
Original
यःकरोति व्रतंत्वेवं(यथाशास्त्रंतु भूसुराः) यधाविधिद्विजोत्तमाः।।
(तस्याभीष्टानि सर्वाणि) तस्येष्टास्सर्व येवैते सिध्यंते (नाचिराद्भुवि)नात्रसंशयः।। 58
Previous Verse
Next Verse