Śrīkoṣa
Chapter 10

Verse 10.61

तस्यकेनापि कार्येण मोक्षंतु नलभेद्विजाः।
उद्दैनेकादशीचैव शयनैकादशीतधा।। 61