Śrīkoṣa
Chapter 10

Verse 10.67

एकादशी मरण विशेषः
यःत्यजेत्स्व शरीरंच एकादश्यां मुनीश्वराः।
नगच्छेच्छ्रीहरेस्धानं योगीनाम पिदुर्लभं।। 67