Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 10
Verse 10.68
Previous
Next
Original
एकादशी व्रत विधान श्रवण फल निरूपणं
इत्येतत्तु विधानंच निर्णयंतद्व्र तस्यतु।
हरिवासर नाम्नस्तु एकाद(श्यान्तु भूतले)श्याः मुनीश्वराः।। 68
Previous Verse
Next Verse