Śrīkoṣa
Chapter 2

Verse 2.64

इत्येतेध्यापकाःप्रोक्तावैष्णवार्चाविधानके
एतैस्तुसर्वदागेहे देवदेवस्यशार्ज्गिणः।। 64