Śrīkoṣa
Chapter 2

Verse 2.66

अध्यापकगणंस्थाप्यं सर्वलोकसुखावहं
अशक्तश्च्येददाकर्ता अधमोत्तमसंख्यकान्।। 66