Śrīkoṣa
Chapter 1

Verse 1.10

यस्य भेदोऽप्यनेकश्च (क्: भेदोप्यनेकाश्च; ग्: भेदाप्यनेकाश्च) स स्वल्वद्याब्जसम्भव ।
मिश्रचक्राभिधानं तु मण्डलं बहु भेदयुक् (ख्: - भेदधृक्) ॥ १० ॥