Śrīkoṣa
Chapter 8

Verse 8.41

तेन चक्रं तु विख्यातं नाम्ना दुर्दर्शनं द्विज ।
प्रणतानां च भक्तानां यस्माच्च सुलभं सदा ॥ ४१ ॥