Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 8
Verse 8.46
Previous
Next
Original
क्रमाच्चक्राब्जधारां (क्, ग्, घ्: क्रमाकर्कचधारम्) वै कलाचक्रं चतशृति ? (ख्: चक्रं च तत् शृतम्) ।
इत्येतत् कारणं चक्रमव्याकृतमनुस्मृतम् ॥ ४६ ॥
Previous Verse
Next Verse