Śrīkoṣa
Chapter 8

Verse 8.46

क्रमाच्चक्राब्जधारां (क्, ग्, घ्: क्रमाकर्कचधारम्) वै कलाचक्रं चतशृति ? (ख्: चक्रं च तत् शृतम्) ।
इत्येतत् कारणं चक्रमव्याकृतमनुस्मृतम् ॥ ४६ ॥