Śrīkoṣa
Chapter 8

Verse 8.47

सविकाराणि कार्याणि द्वारकादीन्यतश्शृणु ।
चक्रस्यानेकरूपाणि नानासिद्धिप्रदानि च ॥ ४७ ॥