Śrīkoṣa
Chapter 8

Verse 8.48

इदं क्वचित्क्रमं चक्रं वायातं ? (ख्: वाधातम्) बहुधा द्विज ।
अस्य (क्, ग्, घ्: अर्घ्यभेदस्तु प्रथमो ह्यरकास्समुदाहृताः) भेदस्तु प्रथमो द्व्यरकस्समुदाहृतः ॥ ४८ ॥