Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 8
Verse 8.48
Previous
Next
Original
इदं क्वचित्क्रमं चक्रं वायातं ? (ख्: वाधातम्) बहुधा द्विज ।
अस्य (क्, ग्, घ्: अर्घ्यभेदस्तु प्रथमो ह्यरकास्समुदाहृताः) भेदस्तु प्रथमो द्व्यरकस्समुदाहृतः ॥ ४८ ॥
Previous Verse
Next Verse