Śrīkoṣa
Chapter 8

Verse 8.49

तथैव त्र्यरकस्त्वन्यो भेदः पश्चात् सुकीर्तितः ।
अन्यं द्विद्विगुणाकारं पञ्चारं षडरं तथा ॥ ४९ ॥