Śrīkoṣa
Chapter 3

Verse 3.5

तच्च ते प्रकटं वच्मि (क्: पश्य ग - पश्चिम्) यत्र यत्र स्थितो यथा (ख्: यदा) ।
निरावरणभूभागे कुर्याद्यागगृहादिकम् ॥ ५ ॥