Śrīkoṣa
Chapter 8

Verse 8.51

तानि चक्राणि पूज्यन्ते त्रैलोक्ये विबुधादिभिः ।
चक्रत्रयं च सामान्यं ज्येष्ठमध्यकनिष्ठकम् ॥ ५१ ॥