Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 8
Verse 8.54
Previous
Next
Original
तथोत्तमकनीयं च तृतीयं परिकीर्तितम् ।
मध्यमोत्तमचक्रं (क्, ग्, घ्: चक्रं तु चक्रमध्यं तु यज्ञे चक्रं तथाम्यहम्) तु तथा मध्यममध्यमम् ॥ ५४ ॥
Previous Verse
Next Verse