Śrīkoṣa
Chapter 8

Verse 8.54

तथोत्तमकनीयं च तृतीयं परिकीर्तितम् ।
मध्यमोत्तमचक्रं (क्, ग्, घ्: चक्रं तु चक्रमध्यं तु यज्ञे चक्रं तथाम्यहम्) तु तथा मध्यममध्यमम् ॥ ५४ ॥