Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 8
Verse 8.55
Previous
Next
Original
तथा (क्: तथामध्यम * * * तयञ्चितम्; ग्, घ्: तथा मध्यकनीयो हि * * * * कम्) मध्यकनीयो हि मध्यमत्रितयं त्विदम् ।
तृतीयस्य त्रिकं (क्: त्रिकं सद्यकनीयं च करात् स्मृतम् च क्रराट् स्मृतम् इति स्यात्) सम्यक् कनीयञ्च करास्मृतम् ॥ ५५ ॥
Previous Verse
Next Verse