Śrīkoṣa
Chapter 8

Verse 8.55

तथा (क्: तथामध्यम * * * तयञ्चितम्; ग्, घ्: तथा मध्यकनीयो हि * * * * कम्) मध्यकनीयो हि मध्यमत्रितयं त्विदम् ।
तृतीयस्य त्रिकं (क्: त्रिकं सद्यकनीयं च करात् स्मृतम् च क्रराट् स्मृतम् इति स्यात्) सम्यक् कनीयञ्च करास्मृतम् ॥ ५५ ॥