Śrīkoṣa
Chapter 8

Verse 8.56

कनीयो ? मध्यमं ज्ञेयं कनीयस्यकनीयसा ।
एकैकस्य (क्, ग्, घ्: अनेकैकस्य) च वक्ष्यामि ज्ञापकं शुभलक्षणम् ॥ ५६ ॥