Śrīkoṣa
Chapter 8

Verse 8.58

ज्ञेयं त्रिनाभ्येकनेमिं तृतीयं प्रथमं स्मृतम् ।
द्विनाभिचक्रं कथितं युक्तं नेमित्रयेण च ॥ ५८ ॥