Śrīkoṣa
Chapter 8

Verse 8.66

संवत्सराख्यचक्रस्य (क्, ग्, घ्: सेवेत्साराख्य) इत्येषाऽङ्गुलिकल्पना ।
भक्तानां च (ख्: चाविभक्ता) विभक्तानां सममानं प्रकल्पयेत् ॥ ६६ ॥