Śrīkoṣa
Chapter 8

Verse 8.69

पीठादिकल्पना कार्या बहिर्द्वारावसानिका ।
सपादगात्रगार्थ ? ञ्च विंशं वा परिकल्पयेत् ॥ ६९ ॥