Śrīkoṣa
Chapter 8

Verse 8.70

तुर्याग्रं पञ्चरेखं च पादगात्रकवर्जितम् ।
पुरं प्रकल्पयेद् यत्नात् पञ्चरङ्गोज्ज्वलं समम् ॥ ७० ॥