Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 8
Verse 8.73
Previous
Next
Original
वीध्यर्थं (क्, ग्, घ्: विध्यर्थं * * * * * * * * * विधिसम्मितम्) द्विगुणं तस्माद्द्वाराणां वीधिसम्मितम् ।
षष्ठेन वाऽष्टमांशेन तत्र त्वेतानि कल्पयेत् ॥ ७३ ॥
Previous Verse
Next Verse