Śrīkoṣa
Chapter 8

Verse 8.76

समानेन (ख्: समभागेन चतुरा शृङ्गभागं सुसिद्धयेत्) विभागेन चतुरश्रङ्ग ? सिद्धयेत् ।
विभज्य सूत्रयेत् पश्चाद्द्वारशोभाश्रिसाधने ॥ ७६ ॥