Śrīkoṣa
Chapter 8

Verse 8.77

इच्छयाऽलोकयेद्बाह्य ? यथाशोभानुरूपतः ।
सद्वाराणि सकोणानि सशोभान्यथतो ? रिव ॥ ७७ ॥