Śrīkoṣa
Chapter 8

Verse 8.81

वीतभागप्रमाणेन * * * * * * * * ।
तस्यैवाब्जकल्पा वै मण्डलस्य तु विस्तरः ॥ ८२ ॥