Śrīkoṣa
Chapter 8

Verse 8.85

एवं चक्रारबिन्दानां प्रमाणं कथितं मया ।
सुसाधनमथो वक्ष्ये साधकानां हिताय वै ॥ ८७ ॥