Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 8
Verse 8.89
Previous
Next
Original
सम्भज्य (ख्: सन्त्यज्य) भागमेकैकमराणां पार्श्वयोर्द्वयोः ।
सिद्धिं कुर्यात् तथाऽराणामंशषट्केण सर्वदा ॥ ९२ ॥
Previous Verse
Next Verse