Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 8
Verse 8.90
Previous
Next
Original
इत्येषाऽध्वरगादीनां चक्राणां भागकल्पना ।
आख्याता द्विजशार्दूल त्वराणां साधनं शृणु ॥ ९३ ॥
Previous Verse
Next Verse