Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 8
Verse 8.92
Previous
Next
Original
भ्रामयेत् पूर्णचन्द्रौ द्वौ भावयोरुभयोरपि ।
तस्यातिशायकौ (क्, ख्: तस्याति * * * यकौ यस्य पूर्णा * * * परिधावतः) यस्य पूर्णा यैः परिधावतः ॥ ९५ ॥
Previous Verse
Next Verse