Śrīkoṣa
Chapter 8

Verse 8.94

द्वाभ्यां द्वाभ्यां ततः कुर्यात् सप्तधा सप्तधाऽन्तरम् ।
षट्कं षट्कमथो बाह्या ? सूत्राणां प्रत्यरांशके ॥ ९७ ॥