Śrīkoṣa
Chapter 8

Verse 8.96

अनेन विधिना विप्र क्रियमाणेन सर्वदा ।
इदं त्वराणां सन्धानं चक्राणां कथितं मया ॥ ९९ ॥