Śrīkoṣa
Chapter 8

Verse 8.99

स्थापितेष्वरकेष्वेवं कुर्यात् कर्तरि सञ्चयम् (ख्: सम्यमः) ।
उभाभ्यामप्यराभ्यां च शिष्टं यत्त्रितयद्वयम् ॥ १०२ ॥