Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 3
Verse 3.10
Previous
Next
Original
द्वादशाङ्गुलमाभूमावारोप्य द्वादशोर्ध्वगम् ।
सशलाकं तु तत् सूत्रं शङ्कुमूलावधौ (क्: शङ्कुमूलां …; ग्: शङ्कुमूलावधो न्यसेत्) न्यसेत् ॥ १० ॥
Previous Verse
Next Verse