Śrīkoṣa
Chapter 8

Verse 8.102

प्रदक्षिणक्रमेणैव कर्तरीणां च साधनम् ।
तत्साधनार्थं सूत्राणां सङ्ख्यातं वागमस्मृतम् ॥ १०५ ॥