Śrīkoṣa
Chapter 8

Verse 8.108

अरसङ्कोचविस्तारवशात् कमलसम्भव ।
साधनं कर्तरीणां च न्यूनमप्यहिवारयत् ? ॥ १११ ॥