Śrīkoṣa
Chapter 3

Verse 3.11

मेखलाबन्धयुक्त्या वै लल्लग्नं (क्: लग्नं भवति) भाति पौष्कर ।
ततस्तत्तानयेत् ? सूत्रं समार्धं तु समं तु वा ॥ ११ ॥