Śrīkoṣa
Chapter 8

Verse 8.112

कर्तर्यन्तरितानां च ? मित्युक्तं साधनं मया ।
परिद्वितीयसञ्ज्ञानमन्येषां वक्ष्यतेऽधुना ॥ ११५ ॥